A 415-5 Nakṣatrakṛtyāvali

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 415/5
Title: Nakṣatrakṛtyāvali
Dimensions: 26 x 10.1 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1112
Remarks:


Reel No. A 415-5 Inventory No. 45281

Title Nakṣatrakṛtyāvalī

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, misplaced

Size 25.5 x 10.1 cm

Folios 3

Lines per Folio 9

Foliation figures in upper left-hand damaged and lower right-hand margin of the recto,

Place of Deposit NAK

Accession No. 1/1112

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

revaty uttararohiṇimṛgamaghāmūlānurādhākara

svātiṣu pramadā tulā muthina lagne (2) vivāha śubhaḥ || (!)

māsāḥ phālguṇamāghamārgasucayo yeṣṭas (!) tathā mādhavaḥ

sas tā saumya dinaṃ tathaiva titha(3)yo riktākuhuvarjitā || 1 ||

puṣāpuṣyapunarvasuttaramṛgā maitrāsvahastātrayaṃ

rohiṇyā śravaṇaṃ dvir āgama(4)vidhau mūlaṃ dhaneṣṭā tathā ||

kuṃbhājāliraviś ca varṣam aśamaṃ tyaktā kujārki tulā

kanyāmaṃmathami(5)na jugma(!) makarā lagnādi jyātrā (!) tithi || 2 ||  (!) (fol. 1v1–5)

End

purvadyā śanicaṃdragīṣpati śukrādityeṣu saumye kūje(!)

nogamyā kramaśas tathā parihare prācī ca mūleṃda(7)yoḥ ||

yāmyā ca śravaṇādi ṣāṭsuvidhibhe puṣye praticiṃ (!) tyajet

saumye cottaraphālguniṣvapi tathā haste (8) tathā yād budhaiḥ || 19 || 

agneyaṃ bhagapūrvabhādrabharaṇīpuṣye viśāṣāmaghā

vahniś cādraphala tu maṃdam avanikaṃpo gra– (fol. 3v6–8)

Colophon

Microfilm Details

Reel No. A 415/5

Date of Filming 28-07-1972

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 11-08-2005

Bibliography