A 415-5 Nakṣatrakṛtyāvali
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 415/5
Title: Nakṣatrakṛtyāvali
Dimensions: 26 x 10.1 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1112
Remarks:
Reel No. A 415-5 Inventory No. 45281
Title Nakṣatrakṛtyāvalī
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, misplaced
Size 25.5 x 10.1 cm
Folios 3
Lines per Folio 9
Foliation figures in upper left-hand damaged and lower right-hand margin of the recto,
Place of Deposit NAK
Accession No. 1/1112
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
revaty uttararohiṇimṛgamaghāmūlānurādhākara
svātiṣu pramadā tulā muthina lagne (2) vivāha śubhaḥ || (!)
māsāḥ phālguṇamāghamārgasucayo yeṣṭas (!) tathā mādhavaḥ
sas tā saumya dinaṃ tathaiva titha(3)yo riktākuhuvarjitā || 1 ||
puṣāpuṣyapunarvasuttaramṛgā maitrāsvahastātrayaṃ
rohiṇyā śravaṇaṃ dvir āgama(4)vidhau mūlaṃ dhaneṣṭā tathā ||
kuṃbhājāliraviś ca varṣam aśamaṃ tyaktā kujārki tulā
kanyāmaṃmathami(5)na jugma(!) makarā lagnādi jyātrā (!) tithi || 2 || (!) (fol. 1v1–5)
End
purvadyā śanicaṃdragīṣpati śukrādityeṣu saumye kūje(!)
nogamyā kramaśas tathā parihare prācī ca mūleṃda(7)yoḥ ||
yāmyā ca śravaṇādi ṣāṭsuvidhibhe puṣye praticiṃ (!) tyajet
saumye cottaraphālguniṣvapi tathā haste (8) tathā yād budhaiḥ || 19 ||
agneyaṃ bhagapūrvabhādrabharaṇīpuṣye viśāṣāmaghā
vahniś cādraphala tu maṃdam avanikaṃpo gra– (fol. 3v6–8)
Colophon
Microfilm Details
Reel No. A 415/5
Date of Filming 28-07-1972
Exposures 3
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 11-08-2005
Bibliography